Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Course Of Study Sanskrit Meaning

पाठ्यक्रमः, पाठ्यविषयः

Definition

पाठ्यपुस्तकानां सः समूहः क्रमः वा यस्य अनुसारेण छात्रः परीक्षायाम् उत्तीर्णः भवितुम् अधीते।
कयाचित् संस्थया आयोजितायाः परीक्षायाः कृते निश्चितानां पुस्तकानां विवरणयुक्ता नामावली।

Example

केन्द्रीयगणस्य पाठ्यक्रमः प्रादेशिकगणस्य पाठ्यक्रमात् भिन्नः वर्तते।
इदानीम् अपि मया स्नातकोत्तरपरीक्षायाः हिन्दी इति विषयस्य पाठ्यक्रमः न ज्ञायते।