Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Court Sanskrit Meaning

धर्मसभा, धर्माधिकरणम्, राजद्वारम्, राजशाला, राजसदः, राजसभा, विचारस्थानम्, व्यवहारमण्डपः, सदः

Definition

सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
दुर्लभवस्तुसङ्ग्रहस्थानम्।
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
गृहद्वारजिण्डकम्।
लोके प्रसिद्धिः।
जीवननिर्वाहस्य आधारः।
कोष्ठविशेषः, यत्र उपविश्य

Example

मातुः पितुः च आदरः करणीयः।
अस्मिन् सङ्ग्रहालये मुगलकालीनवस्तूनां सङ्ग्रहः अस्ति।
भ्राता धर्मसभाम् अगच्छत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
बालकाः प्रकोष्ठे खेलन्ति।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
राज्ञः राजगृहे