Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Courteous Sanskrit Meaning

विनीत

Definition

यः साधुव्यवहारं करोति।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
अकपटी सत्शीलः।
सुखादिभिः परिपूर्णः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।
यः नमनशी

Example

रामः शिष्टः पुरुषः अस्ति।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
सन्तः सदा पूजार्हाः सन्ति।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
कतिपयकुसुमोद्गमः कद्मबः।
हनुमान् विनम्रेण भावेन नतः।
नागस्य फणे स्थितस्य खञ्जनस्य दर्शनं