Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Courting Sanskrit Meaning

अभिमानम्, प्रणयः, याञ्चा

Definition

मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
कस्यचित् वस्तुनः महत्तायाः कारणात् मनसि वर्तमानः भावः।
स्त्रियाः पुरुषस्य च प्राणिनां मध्ये पारस्परिकस्नेहः यः रूपस्य गुणस्य सान्निध्यस्य कामवासनायाः वा कारणात् भवति।
प्रणयार्थे प्रीत्या प्रार्थनम्।
स्त्रीणां शृङ्गारभावजक्रियाविशेषः।

Example

सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
हीरराँझा इत्येतयोः, शिरीफरहाद इत्येतयोः, ढोलामारू इत्येतयोः प्रेम अमरं जातम्।
रामलक्ष्मणौ उभौ अपि शूर्पनखायाः अभिमानं न स्वीकृतवन्तौ।
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रि