Courtroom Sanskrit Meaning
धर्मसभा, धर्माधिकरणम्, राजद्वारम्, विचारस्थानम्, व्यवहारमण्डपः, सदः
Definition
योग्यायोग्यपरिक्षणार्थे शासननिर्मितं विचारस्थानम्।
विचारविनिमयार्थे सम्मिलिताः जनाः।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
यस्य विवेचनं क्रियते।
व्याकरणशास्त्रानुसारेण तत् कारकं यत् कर्मणः कर्तुः वा क्रियानिष्पादनाय आधारः भवति।
सा सभा या न्यायसम्बन्धी
Example
भ्राता धर्मसभाम् अगच्छत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
ङी ओस् सुप् इत्येते अधिकरणस्य प्रत्ययाः सन्ति।
न्यायालयेन सः दोषान्मुक्तः कृतः।
राजसभायां विद्वज्जनाः पूज्यन्ते।
सदसि धर्मम् अनुसृत्य दण्डवि
Leftist in SanskritRegard in SanskritCrapulence in SanskritResponsibility in SanskritDeath in SanskritStomach in SanskritAforesaid in SanskritNeem Tree in SanskritBrag in SanskritRavenous in SanskritCultivated Carrot in SanskritEstablished in SanskritTimpani in SanskritTrading in SanskritPerpendicular in SanskritLine in SanskritLifelessness in SanskritTropical Zone in SanskritMercury in SanskritRetaliation in Sanskrit