Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cover Sanskrit Meaning

अपवारणम्, अपवृ, आच्छद्, आच्छादनम्, आछद्, आवरणपृष्ठम्, आवरणम्, कम्बलम्, गुप्, गुहनम्, गुह्, गोपनं कृ, छद्, निगुहनम्, निगुह्, निह्नु, प्रच्छद्, प्रतिच्छद्, प्रावरः, रल्लकः, रेणुका, रोमयोनिः, विनिगुह्, वेशकः, सञ्च्छद्, समाच्छद्, समाच्छादनम्, संवरणम्, संवृ, स्थग्

Definition

फलादीनाम् आवरणम्।
तल्पस्य आच्छादनम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
मेषादिलोमरचितघनवस्त्रम्।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
तद् वस्तु येन आच्छादनं करोति।

Example

गौः कदलीफलस्य त्वचम् अत्ति।
तेन अट्टात् प्रच्छदपटः क्रीतः।
छादनात् वस्तूनां रक्षणं भवति।
रामः कम्बलं गृहीत्वा स्वपिति।
समाजे नैकाः मूर्खाः सन्ति।
अस्य कूपेः पिधानं छिन्नम्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।