Cover Up Sanskrit Meaning
अपवृ, आच्छद्, गुप्, गुह्, गोपनं कृ, छद्, निगुह्, निह्नु, प्रच्छद्, प्रतिच्छद्, विनिगुह्, सञ्च्छद्, समाच्छद्, संवृ, स्थग्
Definition
कस्य अपि वस्तुनः अन्येषां दृष्टेः प्रतिरोधनात्मकः व्यापारः।
अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
सहेतुकगोपनस्य क्रिया।
Example
अहं सुरेखायाः पुस्तकम् अगोपायम्।
त्वम् इदं किमर्थम् अगूहीत्।
स्वभावस्य आच्छादनं सरलं नास्ति।
Siddhartha in SanskritAlternative in SanskritStretch in SanskritImitate in SanskritTracing in SanskritGreenness in SanskritTress in SanskritPomelo Tree in SanskritLymphatic System in SanskritAttempt in SanskritSylphlike in SanskritKingdom in SanskritCatastrophe in SanskritGentleman in SanskritBarber in SanskritCompass in SanskritHansen's Disease in SanskritV in SanskritSoaking in SanskritSantalum Album in Sanskrit