Covering Sanskrit Meaning
अपवारणम्, अपिधानम्, आच्छादनम्, आवरणम्, गुहनम्, छदनम्, छादनम्, निगुहनम्, पटलम्, पिधानम्, पुटः, प्रच्छादनम्, प्रावरणम्, वरणम्, वेष्टनम्, समाच्छादनम्, संवरणम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
काञ्चनारवृक्षस्य पुष्पम्।
यद् अङ्गम् आच्छादयति।
फलादीनाम् आवरणम्।
खगादीनाम् अवयवविशेषः।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तृणवस्त्रकर्पासादिभिः विनिर्मिताः उपस्तरणाः शयना
Example
उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।
उद्यानपालः काञ्चनारस्य मालां विरचयति।
अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।
गौः कदलीफलस्य त्वचम् अत्ति।
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
तस्य द्वारे जीर्णा यवनिका
Actually in SanskritTicker in SanskritAttentively in SanskritBeam in SanskritCalumniation in SanskritDry Out in SanskritAffront in SanskritWorshipping in SanskritTalented in SanskritReturn in SanskritCharge in SanskritSchoolmarm in SanskritCamel in SanskritPiper Nigrum in SanskritDeriving in SanskritLargesse in SanskritDemoralize in SanskritPromote in SanskritPair in SanskritEbony in Sanskrit