Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Covetous Sanskrit Meaning

असहन, असूयक, ईर्ष्यक, ईर्ष्यालु

Definition

प्रायः अतिप्रापणस्य इच्छा।
यस्य कोपः स्वभावतः अधिकः।
येन सह शत्रुता वर्तते।
यः ईर्ष्यां करोति।
यस्मिन् लोभः अस्ति।
यः धनस्य लोभी अस्ति।
यः विजयम् आकाङ्क्षति।
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प

Example

लोभः पापस्य कारणम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
सः लुब्धः अस्ति।
रामः धनलोभी मनुष्यः अस्ति।
विजिगीषुः राजा युद्ध