Covetous Sanskrit Meaning
असहन, असूयक, ईर्ष्यक, ईर्ष्यालु
Definition
प्रायः अतिप्रापणस्य इच्छा।
यस्य कोपः स्वभावतः अधिकः।
येन सह शत्रुता वर्तते।
यः ईर्ष्यां करोति।
यस्मिन् लोभः अस्ति।
यः धनस्य लोभी अस्ति।
यः विजयम् आकाङ्क्षति।
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प
Example
लोभः पापस्य कारणम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
सः लुब्धः अस्ति।
रामः धनलोभी मनुष्यः अस्ति।
विजिगीषुः राजा युद्ध
Get in SanskritCataclysm in SanskritUsurer in SanskritElevate in SanskritStill in SanskritPhysics in SanskritExplain in SanskritSpirit in SanskritAgni in SanskritPseudo in SanskritTravail in SanskritContent in SanskritTumble-down in SanskritTwenty-one in SanskritBadger in SanskritProfit in SanskritGroundbreaking in SanskritDivision in SanskritV in SanskritHuman Relationship in Sanskrit