Cow Sanskrit Meaning
अरूपा, कदाकारा, कपिला, कुत्सिता, कुत्सिताकारा, कुरूपा, रूपहीना, विरूपा
Definition
भर्त्सनादिकं कृत्वा शब्देन कस्य अपि मनसि भयोत्पादनानुकूलः व्यापारः।
सा स्त्री यस्याः दर्शनं चारु नास्ति।
ग्राम्यपशुविशेषः,यः सास्नालाङ्गुलककुदखुरविषाणी तथा च तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
गोः मांसम्।
शुक्लवर्णीया गौः।
स्त्रीत्वविशिष्टः दानवः।
दानवसम्बन्धी।
भयानुभूतिप्रेरणानु
Example
कोऽपि मम अनुजम् औपश्लाघत्।
हिंदुधर्मानुसारेण गोमांसस्य भक्षणं महापापं वर्तते।
तेन दुग्धाय सुनन्दा पालिता।
मातामही बालकान् दानव्याः कथां श्रावयति।
मनुष्यः दानवीयायाः प्रवृत्तेः आत्मानं रक्षेत्।
एषः मर्कटः सर्वान् भीषयते।
तैलपिपीलिका रक्तवर्णीया भवति।
कपिलः लवणप्रोक्षणेन म्रियते।
कपिला द
Groom in SanskritCholer in SanskritAlways in SanskritImmersion in SanskritSerious in SanskritCalcium Hydroxide in SanskritHandsome in SanskritVerbalized in SanskritCompactness in SanskritEffort in SanskritDuad in SanskritAlaska in SanskritMortgage in SanskritScorn in SanskritRetention in SanskritLantern in SanskritSavor in SanskritForm in SanskritCap in SanskritGanges River in Sanskrit