Cow Chip Sanskrit Meaning
गव्यखण्डः, गोमयखण्डः, शकृत्खण्डः, शकृत्पिण्डः, शुष्कपुरीषम्
Definition
बलेन सह।
गोः विष्ठा।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
गवादीनां विष्ठा।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
यद् निर्धारितया मात्रया अधिकं भवति ।
Example
हिन्दुधर्मानुष्ठाने गोमयस्य आवश्यकता अस्ति। / गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
यज्ञार्थे शुष्कपुरीषम् आवश्यक
Brinjal in SanskritPhilanthropic in SanskritBouldered in SanskritAuthorities in SanskritTake Out in SanskritTalk in SanskritTurn A Profit in SanskritAppraise in SanskritDead Body in SanskritUnitarian in SanskritFix in SanskritGreenness in SanskritMightiness in SanskritMeter in SanskritMundane in SanskritOlder in SanskritPreface in SanskritWoollen in SanskritHandlock in SanskritGoldbrick in Sanskrit