Cow Pie Sanskrit Meaning
गोकृतम्, गोपुरीषम्, गोमयम्, गोमलम्, गोविट्, गोविष्ठा, गोशकृत्, गोहन्नम्, जगलम्
Definition
गोः विष्ठा।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
गवादीनां विष्ठा।
अवस्करक्षेपणार्थे वर्तमानं स्थानम्।
Example
हिन्दुधर्मानुष्ठाने गोमयस्य आवश्यकता अस्ति। / गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
अवस्कगर्तायां मृदादीन् क्षिप्त्वा पांशुः निर्मियते।
One Hundred Fifty in SanskritDialogue in SanskritTurn Out in SanskritUnknowing in SanskritFoot in SanskritTRUE in SanskritSpirits in SanskritHard Drink in SanskritExcusable in SanskritQualified in SanskritRespect in SanskritAttestant in SanskritIctus in SanskritWindpipe in SanskritLink in SanskritSita in SanskritBanian Tree in SanskritSelf-indulgent in SanskritGyp in SanskritSudor in Sanskrit