Cowardly Sanskrit Meaning
कातर, कापुरुष, निर्वीर, निष्प्रतिभान, परिकातर, भीरु, वीर्यहीन, सकातर
Definition
यः बिभेति।
यः अतीव उत्कण्ठितः।
यस्य मनः भययुक्तम् अस्ति अथवा यः किम् अपि कार्यं कर्तुं बिभेति।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
यत् कष्टेन युक्तम्।
श्वानसदृशः वन्यपशुः।
सा महिला यस्याः
Example
भीरुः म्रियते नैकवारं वीरः एकवारम्।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
भीरुः पुरुषः जीवितः सन् अपि नैकवारं म्रियते।
सः कलहस्य कारणं ज्ञातुं इच्छति।
तस्य दुःखग्रस्ताम् अवस्थाम् अहं सोढुं न शक्नोमि।
तेन हटात् एककिलोपरिमाणं यावत्
Elect in SanskritQuotient in SanskritFewer in SanskritGo Away in SanskritApe in SanskritThought in SanskritBody-build in SanskritRailroad in SanskritEmbellishment in SanskritAbortive in SanskritMain in SanskritYarn in SanskritHerbaceous Plant in SanskritHarassment in SanskritTopaz in SanskritClx in SanskritOccultation in SanskritUpgrade in SanskritPicnic in SanskritBrood in Sanskrit