Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cowpie Sanskrit Meaning

गोकृतम्, गोपुरीषम्, गोमयम्, गोमलम्, गोविट्, गोविष्ठा, गोशकृत्, गोहन्नम्, जगलम्

Definition

गोः विष्ठा।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
जीवः यत् शरीरात् गुदद्वारेण उत्सर्जयति।
गवादीनां विष्ठा।
अवस्करक्षेपणार्थे वर्तमानं स्थानम्।

Example

हिन्दुधर्मानुष्ठाने गोमयस्य आवश्यकता अस्ति। / गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम्।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
दक्षिणामुखः पुरीषस्य उत्सर्गं कुर्यात्।
अवस्कगर्तायां मृदादीन् क्षिप्त्वा पांशुः निर्मियते।