Crab Sanskrit Meaning
अपत्यशत्रुः, कर्कः, कर्कटः, कर्कटकः, कर्कटराशिः, कर्कराशिः, कुरचिल्लः, कुलीरः, जलविल्वः, तिर्य्यग्यानः, पङ्कवासः, बहुकः, मृत्युसूतिः, वहिश्चरः, षोडशाङ्घ्रिः
Definition
मेषादिद्वादशराश्यान्तर्गतः चतुर्थः राशिः स च पूनर्वसुशेषपादेन सह पुष्याश्लेषाभ्यां भवति।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।
जलजन्तुविशेषः तिर्यग्गामी जलनिवासी जन्तुः।
खगविशेषः सः खगः यः वर्षायां ऋतौ तथा च वसन्ते ऋतौ सुमधुरं गायति।
चान्द्रज्योत
Example
कर्कस्य चिह्नं कुलीरः इति।
सर्पाः शून्यागारे वसन्ति।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।
एकस्मिन् जलाशये कर्कः वसति स्म।
चातकः स्वातिनक्षत्रस्य जलं चतते।
कर्काटकराशिजेभ्यःवर्षेऽस्मिन्यात्रायोगःवर्तते ।
Conflagrate in SanskritSylvan in SanskritIllustrious in SanskritWoody in SanskritVilification in SanskritPure in SanskritBraid in SanskritGasconade in SanskritShy in SanskritSunlight in SanskritInstitute in SanskritLife in SanskritTaciturnly in SanskritTalk in SanskritLight in SanskritHabitus in SanskritPumpkin Vine in SanskritPrior in SanskritImpotency in SanskritRetainer in Sanskrit