Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crab Sanskrit Meaning

अपत्यशत्रुः, कर्कः, कर्कटः, कर्कटकः, कर्कटराशिः, कर्कराशिः, कुरचिल्लः, कुलीरः, जलविल्वः, तिर्य्यग्यानः, पङ्कवासः, बहुकः, मृत्युसूतिः, वहिश्चरः, षोडशाङ्घ्रिः

Definition

मेषादिद्वादशराश्यान्तर्गतः चतुर्थः राशिः स च पूनर्वसुशेषपादेन सह पुष्याश्लेषाभ्यां भवति।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।
जलजन्तुविशेषः तिर्यग्गामी जलनिवासी जन्तुः।
खगविशेषः सः खगः यः वर्षायां ऋतौ तथा च वसन्ते ऋतौ सुमधुरं गायति।

चान्द्रज्योत

Example

कर्कस्य चिह्नं कुलीरः इति।
सर्पाः शून्यागारे वसन्ति।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।
एकस्मिन् जलाशये कर्कः वसति स्म।
चातकः स्वातिनक्षत्रस्य जलं चतते।

कर्काटकराशिजेभ्यःवर्षेऽस्मिन्यात्रायोगःवर्तते ।