Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crack Sanskrit Meaning

अन्यतम, अवदरणम्, आमोटनम्, खडः, खणखणाय, खण्डः, दरणम्, दलनम्, दल्, निर्दलनम्, प्रभङ्गः, भङ्गः, भिद्यम्, विचटनम्, विच्छेदः, विभङ्गः, सम्भेदः, सम्भेदनम्, स्फुट्

Definition

रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
भञ्जनस्य क्रिया भावो वा।
वाचा प्रतिपादनस्य क्रिया।
सुषिरवस्तुनः आवरणे छेदानुकूलः व्यापारः येन अन्तर्निहितानि वस्तूनि बहिः पतन्ति द

Example

त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
तस्य पोटलिका अपटयत् ततः सर्वाणि वस्तूनि अध्वनि प्रविकीर्णानि च।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पू