Cradle Sanskrit Meaning
प्रेङ्खा, शिशुखट्वा, शिशुदोला
Definition
वर्षा-ऋतोः सः उत्सवः यस्मिन् मूर्तयः हिन्दोले स्थापयित्वा हिन्दोलयन्ति।
पशुपक्षिणाम् अन्नप्रदानेन पोषणानुकूलव्यापारः।
शिशोः हिन्दोलः।
भोजनवस्त्रादिभिः जीवनरक्षणानुकूलः व्यापारः।
काष्ठादेः बहुदोलैः युक्तं चक्रम्।
Example
सः हिन्दोलोत्सवम् द्रष्टुं प्रतिवर्षे अयोध्यां गच्छति।
केचन जनाः गृहे मार्जारं पालयन्ति।
माता शिशुदोलायां बालकं स्वापयति।
पितरौ स्वस्य क्षमताम् अनु स्वापत्यान् पालयतः।
मेलके बालकः हिन्दोले उपविशतुं हठः अकरोत्।
सङ्गीतज्ञः हिन्दोलं गायति।
Biology in SanskritDecrease in SanskritLead in SanskritBlessing in SanskritWish in SanskritSunlight in SanskritEmbellish in SanskritNe in SanskritAttack in SanskritBroadband in Sanskrit12 in SanskritBreak in SanskritNurseryman in SanskritVerse Line in SanskritAcquaintanceship in SanskritCoriander in SanskritForce in SanskritRedolent in SanskritClogged in SanskritValuator in Sanskrit