Craft Sanskrit Meaning
यानम्
Definition
निपुणस्य भावः।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
चतुष्षष्टिविद्यासु एका विद्या या अभ्यासेन संवर्ध्यते।
कुशलस्य अवस्था भावो वा।
तद् मानवनिर्मितं वाहनं येन स्थलमार्गेण जलमार्गेण नभमार्गेण वा यात्रा कर्तुं शक्यते।
हस्तकलायां निपुणाः जनाः।
शिल्पशास्त्रद्वारा नि
Example
सर्वेषु कला न विद्यते।
विमानं नौका इत्यादीनि यानानि सन्ति।
अस्यां हस्तकलायाः प्रदर्शन्यां नैकैः शिल्पिजनैः भागः गृहितः।
Felo-de-se in SanskritUnashamed in SanskritRun Into in SanskritStrong in SanskritShiva in SanskritHollow in SanskritLower Rank in SanskritInnocent in SanskritInsight in SanskritFabric in SanskritVisible Light in SanskritStraightaway in SanskritCivilisation in SanskritIntoxication in SanskritRepose in SanskritFoil in SanskritKeep Down in SanskritRachis in SanskritSycamore in SanskritSummon in Sanskrit