Craftsman Sanskrit Meaning
शिल्पकारः, शिल्पजीवी, शिल्पिजनः, शिल्पी
Definition
यः शिल्पं करोति।
यः गृहं तथा च धातुकाष्ठादेः वस्तूनि निर्माति।
यः हस्ताभ्यां विशेषप्रकारकं कार्यं करोति अथवा यः कस्मिन्नपि कार्ये निपुणः अस्ति।
अदत्स्य परधनस्य अपहारकः।
यन्त्रस्य ज्ञाता
Example
ताजमहल इति शिल्पकाराणाम् अनुपमेया कृति।
एषा मूर्तिः कुशलेन शिल्पिना निर्मिता।
कर्मकारः कार्यार्थे न आगतः।
रक्षकः चोरान् दण्डयति।
यन्त्रविद् यानं स्वस्थं करोति।
Crack in SanskritPhotographer in SanskritWuss in SanskritBeset in SanskritThorax in SanskritBetel Nut in SanskritCave In in SanskritTime And Again in SanskritRailway Locomotive in SanskritGarlic in SanskritDeception in SanskritCheater in SanskritFostered in SanskritConcentration in SanskritFancy Woman in SanskritApace in SanskritDelay in SanskritRealistic in SanskritTired in SanskritBalarama in Sanskrit