Cragged Sanskrit Meaning
पर्वतीय
Definition
लघुः पर्वतः।
यः पर्वते निवसति।
पर्वतसम्बन्धी।
पर्वतेषु जायमानः।
भाषाविशेषः।
Example
धावकः धावन् प्रत्यन्तपर्वतम् आरूढवान्।
नैके जनाः भारते पर्वतीयाः इति ख्याताः।
सः पर्वतीये क्षेत्रे वसति।
पहाडी मध्यरात्रौ गीयते।
सः पर्वतीयैः वृक्षैः सम्बद्धं ज्ञानम् अर्जयति।
जतुकालतायाः पर्णानि भेषजरूपेण उपयुज्यन्ते।
पहाड्याः नैके प्रकाराः सन्ति।
Straight Off in SanskritCat in SanskritRestrainer in SanskritNeem in SanskritAzadirachta Indica in SanskritDyad in SanskritCrafter in SanskritPea in SanskritInstitute in SanskritCommendable in SanskritNorth in SanskritSystema Skeletale in SanskritCachexia in SanskritVoluptuous in SanskritStruggle in SanskritLacerate in SanskritArcher in SanskritHarm in SanskritQuality in SanskritCourtroom in Sanskrit