Craggy Sanskrit Meaning
पर्वतीय
Definition
लघुः पर्वतः।
यः पर्वते निवसति।
पर्वतसम्बन्धी।
पर्वतेषु जायमानः।
भाषाविशेषः।
Example
धावकः धावन् प्रत्यन्तपर्वतम् आरूढवान्।
नैके जनाः भारते पर्वतीयाः इति ख्याताः।
सः पर्वतीये क्षेत्रे वसति।
पहाडी मध्यरात्रौ गीयते।
सः पर्वतीयैः वृक्षैः सम्बद्धं ज्ञानम् अर्जयति।
जतुकालतायाः पर्णानि भेषजरूपेण उपयुज्यन्ते।
पहाड्याः नैके प्रकाराः सन्ति।
Dolly in SanskritLaden in SanskritSay in SanskritNarrative in SanskritSupposed in SanskritScientist in SanskritConsumer Goods in SanskritInattentive in SanskritPlural in SanskritFragile in SanskritGambler in SanskritSkanda in SanskritCongratulations in SanskritEngineer in SanskritInsight in SanskritDew Worm in SanskritDraw in SanskritKudos in SanskritHold Out in SanskritHomogeneousness in Sanskrit