Cramp Sanskrit Meaning
अन्त्रशूलम्
Definition
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
कार्यादिप्रतिघातः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
हार्दिकी मानसिकी वा पीडा।
दृढं बन्धनानुकूलः व्यापारः।
व्यावर्तनस्य क्रिया।
आक्रान्तविशिष्टानुकूलः व्यापारः।
कठिनस्य क्रिया अवस्था भावो वा।
उदरगतं शूलम्।
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
मोहनः मम कार्यस्य रोधनं करोति ।
मम हृदयस्य व्यथां न कोऽपि जानाति।
आरक्षकः बन्दिनं शृङ्खलाभिः अबध्नात्।
अभिपरिग्रहणेन मम हस्ते वेदना जायते।
मां गम्भीरः सङ्क्रामकः व्याधिः अग्रसत्।
Unbendable in SanskritSnot in SanskritAutomobile Horn in SanskritLightning in SanskritSecret in SanskritSnare in SanskritInterior in SanskritIncident in SanskritAfterward in SanskritFriend in SanskritUnhinge in SanskritFatalistic in SanskritSiddhartha in SanskritPose in SanskritCurcuma Longa in SanskritCock in SanskritAnkus in SanskritSoppy in SanskritUnderstandable in SanskritRhus Radicans in Sanskrit