Cranky Sanskrit Meaning
असहनशील, असहिष्णु, आशुकोपिन्
Definition
यः कुप्यति।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
यः दृढः नास्ति।
यः कस्माद् अपि कारणात् मन
Example
वैद्येन पीडिताय शिखरिणः सत्वस्य सेवनं सूचितम्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
वृद्धावस्थायां गात्र
Seeable in SanskritGallivant in SanskritDatura in SanskritNarrowness in SanskritHit in SanskritConfab in SanskritUncounted in SanskritApprehensible in SanskritCheer in SanskritVesture in SanskritLonely in SanskritDeparture in SanskritSuppuration in SanskritOpinion in SanskritSelf-respectful in SanskritMonk in SanskritBoundary in SanskritLime Hydrate in SanskritImitation in SanskritHumpback in Sanskrit