Craved Sanskrit Meaning
अभिलषितम्, अभीप्सितम्, अभीष्टम्, इच्छितम्, ईप्सितम्, काङ्क्षितम्, मनोरथम्, वाञ्छितम्
Definition
धर्मसम्बन्धीकार्यम्।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यद् आवश्यकम् अस्ति।
प्राप्तुमिष्टम्।
यः अत्यन्तं निकटः।
यद् इष्टम् अस्ति।
मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
रूपलावण्यसम्पन्नः।
सा देवता या कुलपरम्प
Example
महात्मानः धर्मकर्मणि व्यग्राः।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
एतद् मम अभीष्टं भोजनम्।
बालकः सुन्दरः अस्ति।
हनुमान् अस्माकम् कुलदेवता अस्ति।
सर्वेषां मतेन इदं कार्यं
Beguiler in SanskritWretchedness in SanskritAcquire in SanskritPossession in SanskritAuthorised in SanskritSnare in SanskritCopperplate in SanskritDeportation in Sanskrit100000 in Sanskrit28 in SanskritPostponement in SanskritDistribute in SanskritEgg in SanskritBug in SanskritOintment in SanskritSenior Citizen in SanskritCutting in SanskritSquare Bracket in SanskritXxxiii in SanskritTruth in Sanskrit