Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crawler Sanskrit Meaning

क्षितिजः, क्षितिजन्तुः, क्षितिनागः, भूजन्तुः, रक्तजन्तुकः, रक्ततुण्डकः

Definition

कीटविशेषः, वर्षासमये दृश्यमानः कीटः।
यः मिथ्याप्रियवाक्यं वदति।

Example

भूजन्तुः कृषीवलानां कृते अतीव उपयुक्तः अस्ति।
सः चाटुकारः अस्ति।