Cream Sanskrit Meaning
किलाटः, किलाटी, कूर्च्चिका, क्षीरजम्, क्षीरशरः, दुग्धतालीयम्, दुग्धफेनम्, शरः, शार्ककः, शार्करः, सन्तानिका, सरः
Definition
विचारे स्थिरांशः।
वस्त्रभेदः- तत् वस्त्रं यद् स्त्रीवर्गः शरीरे गुण्ठयति।
यद् सदृशं अन्यद् नास्ति।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
आषाढमासात् आरभ्य मार्गशीर्षमासं यावत् लूयमानं धान्यम्।
पत्न्याः भ्राता।
लेखापञ्जिकादिषु समावेशस्य लिखितरूपेण आश्वस
Example
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
सीतायै हरितवर्णीया शाटी रोचते।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
अस्मिन् संवत्सरे शरत्सस्यं सम्यक् अभवत्।
श्यालस्य भामेन सह संबन्धः म
Resolve in SanskritBaker in SanskritLeech in SanskritTurn in SanskritDevoid in SanskritExercise in SanskritImmersion in SanskritGroundwork in Sanskrit92 in SanskritDecked in SanskritVaisya in SanskritMushroom in SanskritLocation in SanskritMightiness in SanskritDeath in SanskritRed Worm in SanskritOffer in SanskritAnthropologist in SanskritModest in SanskritSpoon in Sanskrit