Crease Sanskrit Meaning
चर्म्मरेखा, संकुच्, सङ्कुच्, संपोटय, सम्पोटय
Definition
वस्तुनः निम्नः अन्तः भागः।
वस्त्रादीनां स्तरः।
त्वगिन्द्रियस्य शैथिल्यम्।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
सा संरचना या कस्यापि वस्तुनः अवकुञ्चनात् भवति।
कस्यचित् वस्तुनः कार्यस्य वा आरम्भिकः भागः।
संकोचस्य क्रिया।
क्रिकेटक्रीडायां धावनस्थाने आलेखितासु रेखासु अन्यतमा या गेन्दनसमये गेन्
Example
पात्रस्य तले रक्षा सञ्चिता।
तेन वस्त्राणां चयः सम्पुटे स्थापितः।
वृद्धत्वात् मुखे चर्म्मरेखायाः जालम् संजातः
अद्य दुग्धस्योपरि क्षीरशरस्य दृढः स्तरः प्राप्तः।
वस्त्रस्य आभोगः श्लक्ष्णेन दूरीकरोति।
अस्य मूले किम् अस्ति इत्यस्य परिशोधनं कर्तव
Physical Science in SanskritBooze in SanskritPrestigiousness in SanskritUnquestioning in SanskritSelfsame in SanskritCorruption in SanskritHg in SanskritEmployment in SanskritGourmand in SanskritGain in SanskritThrow Out in SanskritRape in SanskritAt The Start in SanskritGuide in SanskritDefraud in SanskritBenniseed in SanskritPecker in SanskritCome in SanskritCut Price in SanskritIll-fated in Sanskrit