Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Create Sanskrit Meaning

कृ, निर् मा, रच्, विरच्

Definition

साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
गर्भात् बालकस्य जननानुकूलः व्यापारः।
कस्यापि वस्तुनः निर्माणानुकूलः व्यापारः।
कृशकरणम्
प्रतिभया नूतनस्य काव्यस्य रचनालुकूलः व्यापारः।
करणस्य क्रिया
शिशोः गर्भात् उत्पन्नप्रेरणानुकूलः व्यापारः।
निर्माणस्य रीतिः।
स्वप्रतिभया काव्यनिर्माणानुकूलः व्यापारः।
किमपि विशिष्टं कार्यं क

Example

तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
प्रातः एव सा प्रासूत।
नद्यां सेतुं विनिर्मीय विद्युत् उत्पाद्यते।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
अहम् अद्य नूतनं काव्यम् अरीरचत्।
सा सप्त पुत्रान् अजीजनत् परम् एकः अपि