Creation Sanskrit Meaning
उत्पत्तिः, निर्माणम्, निसर्गः, ब्रह्माण्डम्, भावनम्, विश्वः, सर्गः, सर्जनम्, सृष्टिः
Definition
साहित्येन सम्बन्धिता कृतिः।
पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
उत्पादनस्य क्रिया।
यत्र सर्वे प्राणिनः वसन्ति।
कामस्य देवता।
जीवेषु स्त्रीजातेः सः जीवाणुः यः नरवीर्यस्य संयोगेन नूतनं रूपं धारयति।
देवताविशेषः- हिन
Example
तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
अण्डग्रन्थेः विकारात् सः पिता न भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
डिम्बाणुना जीवस्य उत्पत्तिः भवति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
एरण्डस्य तैलात् वैद
Fenland in SanskritPaw in SanskritBackbiter in SanskritUnaccompanied in SanskritDecay in SanskritAbsorption in SanskritOccurrent in SanskritDonation in SanskritReverse in SanskritHard Drink in SanskritWary in SanskritProgressive in SanskritDactyl in SanskritJaw in SanskritBrainy in SanskritShape in SanskritBlood in SanskritSubstantial in SanskritBehaviour in SanskritExtreme in Sanskrit