Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Creative Activity Sanskrit Meaning

उत्पत्तिः, निर्माणम्, निसर्गः, भावनम्, सर्गः, सर्जनम्, सृष्टिः

Definition

साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
करणस्य क्रिया
संस्थादीनां सम्यक् स्थापनम्।
निर्माणस्य रीतिः।

स्थापनस्य प्रतिष्ठापनस्य वा क्रिया।
स्वप्रतिभया काव्यनिर्माणानुकूलः व्यापारः।
किमपि विशिष्टं कार्यं कर्तुं जनानां वस्तूनां वा रचना।

Example

तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
आङ्ग्लशासकेभ्यः भारतदेशम् उन्मोक्तुं नैकेषां क्रान्तिकारीसंस्थानां संस्थापनम् अभवत्।
तस्य शरीरस्य रचना अव्यङ्गा अस्ति।
विश्वस्मिन् सर्वोत्तमासु रचनासु एकः तेजोमहालयः अस्ति।

चतुष्कोणे गान्धीमहोदयस्य मूर्ते