Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Creator Sanskrit Meaning

कोकदेवः

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
शिल्पशास्त्रस्य आविष्कर्ता तथा च प्रथमः आचार्यः।
जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।
यः निर्माति।

एकः

Example

नारदः ब्रह्मणः पुत्रः अस्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
विश्वकर्मा देवतानां शिल्पी आसीत्।
चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
हिन्दुधर्मानुसारेण सृष्टेः निर्माता ब्रह्मदेवः अस्ति।

कोकः