Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Credit Sanskrit Meaning

उद्धरणम्, श्रेयः

Definition

देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तटे अश्मादिभिः घट्टितः सोपानमार्गः यः कलशादिषु जलभरणार्थे तथा च स्नानार्थे अथवा नौकावतरणार्थे उपयुज्यते।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
अन्यैः कथ

Example

प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपविश्य नौकार्थे प्रत्युपातिष्ठत।
मोहितः मोनायाः अलीकं कथनं विश्वसीत्।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
इयं संस्था सर्वकारस्य मान्यताम् अलभत।
रिया हिन्दीभा