Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cremation Sanskrit Meaning

अग्निकर्म, अग्निदाहः, दाह-संस्कारः, दाहकर्म, दाहक्रिया, शवदाहः

Definition

परोत्कर्षासहिष्णुता।
शवस्य ज्वलनम्।
शरीरे ज्वलनेन जायमाना पीडा।
दहनस्य दाहनस्य वा क्रिया अथवा भावः।
महत् दुःखम्।
एकः रोगविशेषः यस्मिन् शरीरे तापस्य अनुभवः भवति।

अन्तः जायमाना क्रिया।

Example

मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
अधुना शवदाहस्य कृते नगरेषु विद्युत् शवदाहगृहस्य निर्माणं कृतम्।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
न जाने कथं जनाः स्वस्य दाहं कुर्वन्ति।
भगवति श्रद्धा सन्तापं न्यूनयति।
दाहेन पीडीतेन मनुष्येण शरीरे निम्ब