Crevice Sanskrit Meaning
भङ्गः
Definition
कस्यचित् वस्तुनः मध्ये रिक्तम्।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कर्तनार्थे लघुः छुरिका।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
Example
सर्पः विवरात् कोष्ठं प्रविष्टः।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
चिकित्सकेन गण्डस्य व्यवच्छेदार्थे शङ्कुला उत्तप्ता।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः आसीत्।
Scalawag in SanskritConflate in SanskritMoonbeam in SanskritDestitute in SanskritSouse in SanskritTackle in SanskritBiddy in SanskritUnsoiled in SanskritThigh in SanskritRoast in SanskritBird in SanskritResolve in SanskritSubsequently in SanskritCut Price in SanskritContribution in SanskritLeash in SanskritPlacid in SanskritLeftist in SanskritPetal in SanskritStupid in Sanskrit