Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cricket Bat Sanskrit Meaning

क्रीडाफलकः

Definition

नौकायाः वाहनार्थे उपयुक्तः दण्डः।
वल्लकनदुके उपयुज्यमानः सः काष्ठदण्डः येन कन्दुकः ताड्यते ।
काष्ठस्य स्थूलः तथा च दीर्घः भागः।
पटललाने प्रयुक्तम् एकं समतलम् उपकरणम्।
विभिन्नासु क्रीडासु प्रयुक्तम् उपकरणं येन कन्दुकः ताड्यते।
स्क्वाश-क्रीडायाः कृते प्रयुक्तम् उपकरणं येन कन्दुकः ताड्यते।

Example

नाविकः क्षेपण्या नौकां वाहयति।
बालकः फलकेन कनदुकं खेलति ।
गजः शुण्डया वंशम् उद्धरति।
कासाञ्चन ताडनीनां फलकं स्निग्धं भवति कासाञ्चन ताडनीनां च असमं भवति।
मम वल्लकन्दुकस्य ताडनी भग्ना।
एका गुलिकानाडनी अतीव बहुमूल्या।