Cricket Bat Sanskrit Meaning
क्रीडाफलकः
Definition
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
वल्लकनदुके उपयुज्यमानः सः काष्ठदण्डः येन कन्दुकः ताड्यते ।
काष्ठस्य स्थूलः तथा च दीर्घः भागः।
पटललाने प्रयुक्तम् एकं समतलम् उपकरणम्।
विभिन्नासु क्रीडासु प्रयुक्तम् उपकरणं येन कन्दुकः ताड्यते।
स्क्वाश-क्रीडायाः कृते प्रयुक्तम् उपकरणं येन कन्दुकः ताड्यते।
Example
नाविकः क्षेपण्या नौकां वाहयति।
बालकः फलकेन कनदुकं खेलति ।
गजः शुण्डया वंशम् उद्धरति।
कासाञ्चन ताडनीनां फलकं स्निग्धं भवति कासाञ्चन ताडनीनां च असमं भवति।
मम वल्लकन्दुकस्य ताडनी भग्ना।
एका गुलिकानाडनी अतीव बहुमूल्या।
Sise in SanskritCircular in SanskritInadvertence in SanskritKama in SanskritStrength in SanskritCoalesce in SanskritButea Frondosa in SanskritOlfactory Organ in SanskritPainting in SanskritPosture in SanskritUranologist in SanskritRegionalism in SanskritLuck in SanskritMasses in SanskritBrilliancy in SanskritImpervious in SanskritProposal Of Marriage in SanskritCompetition in SanskritAll-inclusive in SanskritInsight in Sanskrit