Crime Sanskrit Meaning
अपराधः, दुरितम्, दोषः, पातकम्, पापम्, व्यभिचारः
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
अनुचितं कार्यं येन कस्यापि हानिः भवेत्।
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
कदाचित् अजानन्तः एव वयम् अपराधं कुर्मः।
Adult Male in SanskritAbduction in SanskritHuntsman in SanskritCommandant in SanskritDifference in SanskritKnife Edge in SanskritAssurance in SanskritDense in SanskritTooth Doctor in SanskritDegenerate in SanskritBite in SanskritBore in SanskritConcentration in SanskritWasting in SanskritNirvana in SanskritDoughnut in SanskritWordless in SanskritBreast in SanskritApace in SanskritConsent in Sanskrit