Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Criminology Sanskrit Meaning

आपराधिकी

Definition

तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
तद् शास्त्रं यस्मिन् जनाः किमर्थम् अपराधं कुर्वन्ति तथा च तेषां तादृशेः प्रवृत्तेः निरसनं कथं कर्तुं शक्यते इत्यादीनां विषयानां विवेचन

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
शेखरः आपराधिकीं पठति।
कदाचित् अजानन्तः एव वयम् अपराधं कुर्मः।