Criminology Sanskrit Meaning
आपराधिकी
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
तद् शास्त्रं यस्मिन् जनाः किमर्थम् अपराधं कुर्वन्ति तथा च तेषां तादृशेः प्रवृत्तेः निरसनं कथं कर्तुं शक्यते इत्यादीनां विषयानां विवेचन
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
शेखरः आपराधिकीं पठति।
कदाचित् अजानन्तः एव वयम् अपराधं कुर्मः।
Confirmation in SanskritFrost in SanskritAccused in SanskritAddress in SanskritPuppy in SanskritPinion in SanskritLight in SanskritGovernment Activity in SanskritArgumentation in SanskritOgre in SanskritOcular in SanskritDepart in SanskritPart in SanskritReligious in SanskritDish in SanskritPalsy in SanskritUndisputed in SanskritMortise Joint in SanskritView in SanskritMarvel in Sanskrit