Crimp Sanskrit Meaning
चूणय, पुटीकृ, संकुच्, सङ्कोच्
Definition
वस्तुनः निम्नः अन्तः भागः।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
तन्तूनां व्यावर्तनेन रज्जुनिर्माणानुकूलः व्यापारः।
ग्रहणपूर्वकः वेदनाजनानुकूलः व्यापारः।
वस्त्रादीनां स्तरः।
वस्त्राणां कर्गजानां पुटनानुकूलः व्यापारः।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
विकी
Example
पात्रस्य तले रक्षा सञ्चिता।
सः जनान् नित्यं वञ्चति।
पितामहः स्वस्थाने उपविश्य रज्जुं कृणत्ति।
अध्ययने प्रमादात् अध्यापकः नीरजस्य कर्णम् अभिपर्यगृह्णात्।
तेन वस्त्राणां चयः सम्पुटे स्थापितः।
सा वस्त्रं सम्यक् सङ्कोचति।
अद्य दुग
Rose Chestnut in SanskritBeseech in SanskritBrilliant in SanskritSelf-reproach in SanskritHard Liquor in SanskritOr in SanskritThief in SanskritScrumptious in SanskritWeaving in SanskritGo Forth in SanskritBile in SanskritOlder in SanskritAtomic Number 82 in SanskritCapricorn The Goat in SanskritWeeping in SanskritBlackguard in SanskritClog in SanskritPet in SanskritAlzheimer's Disease in SanskritHole in Sanskrit