Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crimson Sanskrit Meaning

अमत्र, इष्टसाहस, ऊर्जस्विन्, चण्ड, तिग्मवीर्य, त्रप्, लज्ज्, व्रीड्, हिंसक, हिंस्र, ह्री

Definition

यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
भयजनकम्।
हननं ताच्छील्यं यस्य।
यद् प्राणहरणे समर्थः।
श्मशाने कार्यरतस्य जातेः सदस्यः यः वेत्रस्य पात्रादीनि अपि निर्माति।
येन सह शत्रुता वर्तते।
जातिविशेषः- यः मुण्डनादिकार्याणि करोति।
यः हन्त

Example

कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
गान्धीमहोदयस्य हिंसा न सम्मता।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
मातङ