Cripple Sanskrit Meaning
पङ्गुः
Definition
खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
आम्रप्रकारः यः काश्यां प्राप्यते।
यस्य पादौ सशक्तौ न स्तः।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।
यस्य एकं द्वौ वा पादौ खण्डितौ ।
Example
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।
पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
अत्र विकलाङ्गाः पाठ्यन्ते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।
पङ्गुः रु
Limitless in SanskritCalled in SanskritSpeak in SanskritSprinkle in SanskritTaint in SanskritMermaid in SanskritAttempt in SanskritClash in SanskritFeudal System in SanskritPulverised in SanskritEmpty in SanskritWitness in SanskritBetter-looking in SanskritMultiplicand in SanskritYoga in SanskritDistrait in SanskritE'er in SanskritBlemished in SanskritFront in SanskritLine in Sanskrit