Crippled Sanskrit Meaning
एकपद्, एकपात्, काक, खञ्जचरण, पङ्गु
Definition
खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
आम्रप्रकारः यः काश्यां प्राप्यते।
यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।
यस्य एकं द्वौ वा पादौ खण्डितौ ।
Example
शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।
पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।
पङ्गुः रुग्णः किञ्चित् दूरं चलित्वा उपाविशत्।
पङ्गुः
Piece Of Cake in SanskritUnwavering in SanskritAilment in SanskritSetose in SanskritChoppy in SanskritToothsome in SanskritOlder in SanskritHoe in SanskritBier in SanskritAdvertizing in SanskritHairless in SanskritTwoscore in SanskritFaineant in SanskritHiss in SanskritSpread in SanskritTalk in SanskritBanana Tree in SanskritDispel in SanskritSleeping Room in SanskritSmall in Sanskrit