Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crisis Sanskrit Meaning

अरिष्टम्, आपत्तिः, आपदा, विपदा, व्यसनम्, सङ्कटम्

Definition

यद् शुभं नास्ति।
यः न योग्यः।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
रोगविशेषः- यस्मिन् निशाकाले द्रष्टुं न शक्यते।
अप्राप्तस्य अवस्था भावो वा।
सजातीयवस्तूनां सक्र

Example

मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्