Crisis Sanskrit Meaning
अरिष्टम्, आपत्तिः, आपदा, विपदा, व्यसनम्, सङ्कटम्
Definition
यद् शुभं नास्ति।
यः न योग्यः।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
रोगविशेषः- यस्मिन् निशाकाले द्रष्टुं न शक्यते।
अप्राप्तस्य अवस्था भावो वा।
सजातीयवस्तूनां सक्र
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्
Thief in SanskritCalculation in SanskritCasino in SanskritReduce in SanskritCoriander Plant in SanskritScorpion in SanskritAnil in SanskritDiss in SanskritMad in SanskritForbid in SanskritUnintelligent in SanskritConsent in SanskritGarbage in SanskritScripture in SanskritAilment in SanskritEnvironment in SanskritSnail in SanskritOlfactory Perception in SanskritSubstance in SanskritForesighted in Sanskrit