Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Critical Sanskrit Meaning

छिद्रान्वेषक, छिद्रान्वेषिन्

Definition

यस्य अङ्गं कोमलम्।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
यः अन्यस्य छिद्रान् अन्विष्यति।
यः विशेष्यत्वेन महत्त्वं भजते।
यस्य अङ्गं मृदु अस्ति।
यस्यां संकटम् अस्ति।
शोचितुम् अर्हः।
यः दृढं नास्ति।

यत्र हानेः अनिष्टस्य वा शक्यता वर्तते।

Example

मार्गे एका कोमलाङ्गी युवतिः गच्छति।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
छिद्रान्वे