Criticism Sanskrit Meaning
गुणदोषनिरूपणम्, गुणदोषपरीक्षणम्, गुणदोषविवेचनम्, गुणागुणपरीक्षा, वितण्डा, समीक्षणम्, समीक्षा
Definition
सविचारं निर्णयनक्रिया।
कस्यापि विषयस्य अन्वेषणं कर्तुं तस्य विषयस्य सम्यक् ईक्षणम्।
कस्यापि कार्यस्य गुणागुणविषयीणी उक्तिः।
कस्यापि विषयस्य परिशीलनेन तस्य गुणदोषाणां कथनम्।
Example
अद्य सङ्गोष्ठ्यां तुलसीदासस्य रचनानां विवेचनं कृतम्।
सम्यक् परीक्षणाद् अनन्तरमेव कस्यापि सत्यता स्वीकरणीया।
अस्मिन् वर्षे सर्वकारः साक्षरतायाः अभियानस्य समीक्षां करिष्यति।
महिला-आरक्षण-विधेयक-विषये बहुभिः टिप्पणी कृता।
नाटकस्य समीक्षणं लेखितुं शिक्षिकया उक्तः।
Inquietude in SanskritTablet in SanskritSoul in SanskritShopkeeper in SanskritSecond Person in SanskritPatient in SanskritMistress in SanskritTit in SanskritStunner in SanskritDependant in SanskritGood in SanskritEnthronement in SanskritGanges River in SanskritColoured in SanskritCave in SanskritFriend in SanskritCautious in SanskritKingdom in SanskritQuiver in SanskritVoice Communication in Sanskrit