Criticize Sanskrit Meaning
अवकुत्स्, अवगर्ह्, क्षिप्, गर्ह्, निन्द्
Definition
परीक्षणानुकूलः व्यापारः।
कस्यापि कार्यस्य गुणागुणविषयीणी उक्तिः।
कस्यापि विषयस्य परिशीलनेन तस्य गुणदोषाणां कथनम्।
Example
एषा संस्था स्वोत्पादितानि वस्तूनि समीक्षते।
महिला-आरक्षण-विधेयक-विषये बहुभिः टिप्पणी कृता।
नाटकस्य समीक्षणं लेखितुं शिक्षिकया उक्तः।
Roll in SanskritCautious in SanskritDouble-dyed in SanskritInquirer in SanskritDividend in SanskritCrore in SanskritWarn in SanskritMightiness in SanskritGo Away in SanskritCutting in SanskritEmpty in SanskritSwollen-headed in SanskritMuch in SanskritAmount in SanskritDrunk in SanskritRuiner in SanskritCatastrophe in SanskritHg in SanskritSpeediness in SanskritSun in Sanskrit