Critique Sanskrit Meaning
वितण्डा, समीक्षा
Definition
कस्यापि विषयस्य अन्वेषणं कर्तुं तस्य विषयस्य सम्यक् ईक्षणम्।
कस्यापि कार्यस्य गुणागुणविषयीणी उक्तिः।
कस्यापि विषयस्य परिशीलनेन तस्य गुणदोषाणां कथनम्।
Example
अस्मिन् वर्षे सर्वकारः साक्षरतायाः अभियानस्य समीक्षां करिष्यति।
महिला-आरक्षण-विधेयक-विषये बहुभिः टिप्पणी कृता।
नाटकस्य समीक्षणं लेखितुं शिक्षिकया उक्तः।
Thankless in SanskritAcne in SanskritPoorly in SanskritTailor-make in SanskritRevolution in SanskritFoot in SanskritWorkable in SanskritGo Away in SanskritIndeterminate in SanskritManducate in SanskritOrnament in SanskritAlive in SanskritCongratulations in SanskritEngine in SanskritToad Frog in SanskritFox in SanskritGathered in SanskritAmble in SanskritTalk in SanskritAlways in Sanskrit