Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Croak Sanskrit Meaning

मृ

Definition

यः कलहं करोति।
यस्य पृष्ठभागः समतलः नास्ति।
यः श्रवणे कटुः अस्ति।

Example

कलहकारिणः दूरमेव वरम्।
तक्षकः विषमं पृष्ठभागं घर्षित्वा समतलीकरोति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।