Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crocodile Sanskrit Meaning

झषः, नक्रः, मकरः

Definition

मेषादिद्वादशराश्यान्तर्गतः अन्तिमराशिः स च पूर्वभाद्रपदाशेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति।
मेषादिद्वादशराश्यान्तर्गतो दशमः राशिः स च उत्तराषाढायाः शेषपादत्रयं श्रवणासमुदायः धनिष्ठायाः पूर्वार्धम् एतन्नवपादेन भवति।
जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
कृमिजातिः।
जलजन्तु

Example

तेन मूषकाणां हननार्थम् औषधं क्रीतम्।
तस्य राशिः मीनः।
अहं मकरराशेः वार्षिकं भविष्यफलं ज्ञातुम् इच्छामि।
अस्मिन् सरोवरे नैके मकराः सन्ति।
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
मत्स्याः अण्डजाः सन्ति।
गोधा स्थलजजलजभेदात् द्विविधा।
मकरः अतीव भयकरः अस्ति।
अद्य एव मम मित्