Crocus Sativus Sanskrit Meaning
अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, कुचन्दनम्, कुसुमात्मकम्, केशरः, केसरः, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्
Definition
सिंहादीनां स्कन्धकेशः।
पुष्पविशेषः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।
तिलकार्थे उपयुज्यमानं रक्तवर्णीयचूर्णम् यद् धार्मिकेषु अनुष्ठानेषु उपयुज्यते।
एकः खनिजः यः लोहस्य विकारः अस्ति ।
पुष्पे व
Example
केसरैः सिंहः शोभते।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।
सः प्रतिदिने कुङ्कुमेन चन्दनेन च प्रभुपूजनं करोति।
केष
Commodity in SanskritWay in SanskritWarn in SanskritComb in SanskritConsummate in SanskritSay in SanskritExpiation in SanskritEmpty in SanskritUndetermined in SanskritLava in SanskritImpostor in SanskritGrow in SanskritVariety in SanskritGraven Image in SanskritUnmercifulness in SanskritGood-looking in SanskritPee in SanskritTh in SanskritDisturbing in SanskritEnchant in Sanskrit