Crony Sanskrit Meaning
सखा, सखी, सुहृत्, सुहृद्
Definition
येन सह आप्तसम्बन्धः अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यः अन्तः वर्तते।
यः अत्यन्तं निकटः।
येन प्रतिष्ठा लब्धा।
यद् रोचते।
तद् मित्रं येन सह अतीव घनिष्ठता अस्ति।
घनिष्ठस्य
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
एतत् मम अतीव प्रियं
Research in SanskritDelay in SanskritMadagascar Pepper in SanskritUndesiring in SanskritTop in SanskritSporting in SanskritPursue in SanskritAcne in SanskritVenerability in SanskritOrganic Evolution in SanskritPath in SanskritJuicy in SanskritStep in SanskritBasin in SanskritIn That Location in SanskritSaffron in SanskritBlarney in SanskritAs Well in SanskritRay Of Light in SanskritCircle in Sanskrit